| Singular | Dual | Plural |
Nominative |
तपोव्रातः
tapovrātaḥ
|
तपोव्रातौ
tapovrātau
|
तपोव्राताः
tapovrātāḥ
|
Vocative |
तपोव्रात
tapovrāta
|
तपोव्रातौ
tapovrātau
|
तपोव्राताः
tapovrātāḥ
|
Accusative |
तपोव्रातम्
tapovrātam
|
तपोव्रातौ
tapovrātau
|
तपोव्रातान्
tapovrātān
|
Instrumental |
तपोव्रातेन
tapovrātena
|
तपोव्राताभ्याम्
tapovrātābhyām
|
तपोव्रातैः
tapovrātaiḥ
|
Dative |
तपोव्राताय
tapovrātāya
|
तपोव्राताभ्याम्
tapovrātābhyām
|
तपोव्रातेभ्यः
tapovrātebhyaḥ
|
Ablative |
तपोव्रातात्
tapovrātāt
|
तपोव्राताभ्याम्
tapovrātābhyām
|
तपोव्रातेभ्यः
tapovrātebhyaḥ
|
Genitive |
तपोव्रातस्य
tapovrātasya
|
तपोव्रातयोः
tapovrātayoḥ
|
तपोव्रातानाम्
tapovrātānām
|
Locative |
तपोव्राते
tapovrāte
|
तपोव्रातयोः
tapovrātayoḥ
|
तपोव्रातेषु
tapovrāteṣu
|