Singular | Dual | Plural | |
Nominative |
तपोशनः
tapośanaḥ |
तपोशनौ
tapośanau |
तपोशनाः
tapośanāḥ |
Vocative |
तपोशन
tapośana |
तपोशनौ
tapośanau |
तपोशनाः
tapośanāḥ |
Accusative |
तपोशनम्
tapośanam |
तपोशनौ
tapośanau |
तपोशनान्
tapośanān |
Instrumental |
तपोशनेन
tapośanena |
तपोशनाभ्याम्
tapośanābhyām |
तपोशनैः
tapośanaiḥ |
Dative |
तपोशनाय
tapośanāya |
तपोशनाभ्याम्
tapośanābhyām |
तपोशनेभ्यः
tapośanebhyaḥ |
Ablative |
तपोशनात्
tapośanāt |
तपोशनाभ्याम्
tapośanābhyām |
तपोशनेभ्यः
tapośanebhyaḥ |
Genitive |
तपोशनस्य
tapośanasya |
तपोशनयोः
tapośanayoḥ |
तपोशनानाम्
tapośanānām |
Locative |
तपोशने
tapośane |
तपोशनयोः
tapośanayoḥ |
तपोशनेषु
tapośaneṣu |