Singular | Dual | Plural | |
Nominative |
तप्तम्
taptam |
तप्ते
tapte |
तप्तानि
taptāni |
Vocative |
तप्त
tapta |
तप्ते
tapte |
तप्तानि
taptāni |
Accusative |
तप्तम्
taptam |
तप्ते
tapte |
तप्तानि
taptāni |
Instrumental |
तप्तेन
taptena |
तप्ताभ्याम्
taptābhyām |
तप्तैः
taptaiḥ |
Dative |
तप्ताय
taptāya |
तप्ताभ्याम्
taptābhyām |
तप्तेभ्यः
taptebhyaḥ |
Ablative |
तप्तात्
taptāt |
तप्ताभ्याम्
taptābhyām |
तप्तेभ्यः
taptebhyaḥ |
Genitive |
तप्तस्य
taptasya |
तप्तयोः
taptayoḥ |
तप्तानाम्
taptānām |
Locative |
तप्ते
tapte |
तप्तयोः
taptayoḥ |
तप्तेषु
tapteṣu |