| Singular | Dual | Plural |
Nominative |
तप्तकुम्भः
taptakumbhaḥ
|
तप्तकुम्भौ
taptakumbhau
|
तप्तकुम्भाः
taptakumbhāḥ
|
Vocative |
तप्तकुम्भ
taptakumbha
|
तप्तकुम्भौ
taptakumbhau
|
तप्तकुम्भाः
taptakumbhāḥ
|
Accusative |
तप्तकुम्भम्
taptakumbham
|
तप्तकुम्भौ
taptakumbhau
|
तप्तकुम्भान्
taptakumbhān
|
Instrumental |
तप्तकुम्भेन
taptakumbhena
|
तप्तकुम्भाभ्याम्
taptakumbhābhyām
|
तप्तकुम्भैः
taptakumbhaiḥ
|
Dative |
तप्तकुम्भाय
taptakumbhāya
|
तप्तकुम्भाभ्याम्
taptakumbhābhyām
|
तप्तकुम्भेभ्यः
taptakumbhebhyaḥ
|
Ablative |
तप्तकुम्भात्
taptakumbhāt
|
तप्तकुम्भाभ्याम्
taptakumbhābhyām
|
तप्तकुम्भेभ्यः
taptakumbhebhyaḥ
|
Genitive |
तप्तकुम्भस्य
taptakumbhasya
|
तप्तकुम्भयोः
taptakumbhayoḥ
|
तप्तकुम्भानाम्
taptakumbhānām
|
Locative |
तप्तकुम्भे
taptakumbhe
|
तप्तकुम्भयोः
taptakumbhayoḥ
|
तप्तकुम्भेषु
taptakumbheṣu
|