Sanskrit tools

Sanskrit declension


Declension of तप्तकृच्छ्र taptakṛcchra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्तकृच्छ्रः taptakṛcchraḥ
तप्तकृच्छ्रौ taptakṛcchrau
तप्तकृच्छ्राः taptakṛcchrāḥ
Vocative तप्तकृच्छ्र taptakṛcchra
तप्तकृच्छ्रौ taptakṛcchrau
तप्तकृच्छ्राः taptakṛcchrāḥ
Accusative तप्तकृच्छ्रम् taptakṛcchram
तप्तकृच्छ्रौ taptakṛcchrau
तप्तकृच्छ्रान् taptakṛcchrān
Instrumental तप्तकृच्छ्रेण taptakṛcchreṇa
तप्तकृच्छ्राभ्याम् taptakṛcchrābhyām
तप्तकृच्छ्रैः taptakṛcchraiḥ
Dative तप्तकृच्छ्राय taptakṛcchrāya
तप्तकृच्छ्राभ्याम् taptakṛcchrābhyām
तप्तकृच्छ्रेभ्यः taptakṛcchrebhyaḥ
Ablative तप्तकृच्छ्रात् taptakṛcchrāt
तप्तकृच्छ्राभ्याम् taptakṛcchrābhyām
तप्तकृच्छ्रेभ्यः taptakṛcchrebhyaḥ
Genitive तप्तकृच्छ्रस्य taptakṛcchrasya
तप्तकृच्छ्रयोः taptakṛcchrayoḥ
तप्तकृच्छ्राणाम् taptakṛcchrāṇām
Locative तप्तकृच्छ्रे taptakṛcchre
तप्तकृच्छ्रयोः taptakṛcchrayoḥ
तप्तकृच्छ्रेषु taptakṛcchreṣu