| Singular | Dual | Plural |
Nominative |
तप्ततप्ता
taptataptā
|
तप्ततप्ते
taptatapte
|
तप्ततप्ताः
taptataptāḥ
|
Vocative |
तप्ततप्ते
taptatapte
|
तप्ततप्ते
taptatapte
|
तप्ततप्ताः
taptataptāḥ
|
Accusative |
तप्ततप्ताम्
taptataptām
|
तप्ततप्ते
taptatapte
|
तप्ततप्ताः
taptataptāḥ
|
Instrumental |
तप्ततप्तया
taptataptayā
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्ताभिः
taptataptābhiḥ
|
Dative |
तप्ततप्तायै
taptataptāyai
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्ताभ्यः
taptataptābhyaḥ
|
Ablative |
तप्ततप्तायाः
taptataptāyāḥ
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्ताभ्यः
taptataptābhyaḥ
|
Genitive |
तप्ततप्तायाः
taptataptāyāḥ
|
तप्ततप्तयोः
taptataptayoḥ
|
तप्ततप्तानाम्
taptataptānām
|
Locative |
तप्ततप्तायाम्
taptataptāyām
|
तप्ततप्तयोः
taptataptayoḥ
|
तप्ततप्तासु
taptataptāsu
|