Sanskrit tools

Sanskrit declension


Declension of तप्ततप्ता taptataptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्ततप्ता taptataptā
तप्ततप्ते taptatapte
तप्ततप्ताः taptataptāḥ
Vocative तप्ततप्ते taptatapte
तप्ततप्ते taptatapte
तप्ततप्ताः taptataptāḥ
Accusative तप्ततप्ताम् taptataptām
तप्ततप्ते taptatapte
तप्ततप्ताः taptataptāḥ
Instrumental तप्ततप्तया taptataptayā
तप्ततप्ताभ्याम् taptataptābhyām
तप्ततप्ताभिः taptataptābhiḥ
Dative तप्ततप्तायै taptataptāyai
तप्ततप्ताभ्याम् taptataptābhyām
तप्ततप्ताभ्यः taptataptābhyaḥ
Ablative तप्ततप्तायाः taptataptāyāḥ
तप्ततप्ताभ्याम् taptataptābhyām
तप्ततप्ताभ्यः taptataptābhyaḥ
Genitive तप्ततप्तायाः taptataptāyāḥ
तप्ततप्तयोः taptataptayoḥ
तप्ततप्तानाम् taptataptānām
Locative तप्ततप्तायाम् taptataptāyām
तप्ततप्तयोः taptataptayoḥ
तप्ततप्तासु taptataptāsu