| Singular | Dual | Plural |
Nominative |
तप्तरूपकम्
taptarūpakam
|
तप्तरूपके
taptarūpake
|
तप्तरूपकाणि
taptarūpakāṇi
|
Vocative |
तप्तरूपक
taptarūpaka
|
तप्तरूपके
taptarūpake
|
तप्तरूपकाणि
taptarūpakāṇi
|
Accusative |
तप्तरूपकम्
taptarūpakam
|
तप्तरूपके
taptarūpake
|
तप्तरूपकाणि
taptarūpakāṇi
|
Instrumental |
तप्तरूपकेण
taptarūpakeṇa
|
तप्तरूपकाभ्याम्
taptarūpakābhyām
|
तप्तरूपकैः
taptarūpakaiḥ
|
Dative |
तप्तरूपकाय
taptarūpakāya
|
तप्तरूपकाभ्याम्
taptarūpakābhyām
|
तप्तरूपकेभ्यः
taptarūpakebhyaḥ
|
Ablative |
तप्तरूपकात्
taptarūpakāt
|
तप्तरूपकाभ्याम्
taptarūpakābhyām
|
तप्तरूपकेभ्यः
taptarūpakebhyaḥ
|
Genitive |
तप्तरूपकस्य
taptarūpakasya
|
तप्तरूपकयोः
taptarūpakayoḥ
|
तप्तरूपकाणाम्
taptarūpakāṇām
|
Locative |
तप्तरूपके
taptarūpake
|
तप्तरूपकयोः
taptarūpakayoḥ
|
तप्तरूपकेषु
taptarūpakeṣu
|