| Singular | Dual | Plural |
Nominative |
तप्तवालुका
taptavālukā
|
तप्तवालुके
taptavāluke
|
तप्तवालुकाः
taptavālukāḥ
|
Vocative |
तप्तवालुके
taptavāluke
|
तप्तवालुके
taptavāluke
|
तप्तवालुकाः
taptavālukāḥ
|
Accusative |
तप्तवालुकाम्
taptavālukām
|
तप्तवालुके
taptavāluke
|
तप्तवालुकाः
taptavālukāḥ
|
Instrumental |
तप्तवालुकया
taptavālukayā
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकाभिः
taptavālukābhiḥ
|
Dative |
तप्तवालुकायै
taptavālukāyai
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकाभ्यः
taptavālukābhyaḥ
|
Ablative |
तप्तवालुकायाः
taptavālukāyāḥ
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकाभ्यः
taptavālukābhyaḥ
|
Genitive |
तप्तवालुकायाः
taptavālukāyāḥ
|
तप्तवालुकयोः
taptavālukayoḥ
|
तप्तवालुकानाम्
taptavālukānām
|
Locative |
तप्तवालुकायाम्
taptavālukāyām
|
तप्तवालुकयोः
taptavālukayoḥ
|
तप्तवालुकासु
taptavālukāsu
|