Sanskrit tools

Sanskrit declension


Declension of तप्तव्रत taptavrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्तव्रतः taptavrataḥ
तप्तव्रतौ taptavratau
तप्तव्रताः taptavratāḥ
Vocative तप्तव्रत taptavrata
तप्तव्रतौ taptavratau
तप्तव्रताः taptavratāḥ
Accusative तप्तव्रतम् taptavratam
तप्तव्रतौ taptavratau
तप्तव्रतान् taptavratān
Instrumental तप्तव्रतेन taptavratena
तप्तव्रताभ्याम् taptavratābhyām
तप्तव्रतैः taptavrataiḥ
Dative तप्तव्रताय taptavratāya
तप्तव्रताभ्याम् taptavratābhyām
तप्तव्रतेभ्यः taptavratebhyaḥ
Ablative तप्तव्रतात् taptavratāt
तप्तव्रताभ्याम् taptavratābhyām
तप्तव्रतेभ्यः taptavratebhyaḥ
Genitive तप्तव्रतस्य taptavratasya
तप्तव्रतयोः taptavratayoḥ
तप्तव्रतानाम् taptavratānām
Locative तप्तव्रते taptavrate
तप्तव्रतयोः taptavratayoḥ
तप्तव्रतेषु taptavrateṣu