| Singular | Dual | Plural |
Nominative |
तप्तव्रतम्
taptavratam
|
तप्तव्रते
taptavrate
|
तप्तव्रतानि
taptavratāni
|
Vocative |
तप्तव्रत
taptavrata
|
तप्तव्रते
taptavrate
|
तप्तव्रतानि
taptavratāni
|
Accusative |
तप्तव्रतम्
taptavratam
|
तप्तव्रते
taptavrate
|
तप्तव्रतानि
taptavratāni
|
Instrumental |
तप्तव्रतेन
taptavratena
|
तप्तव्रताभ्याम्
taptavratābhyām
|
तप्तव्रतैः
taptavrataiḥ
|
Dative |
तप्तव्रताय
taptavratāya
|
तप्तव्रताभ्याम्
taptavratābhyām
|
तप्तव्रतेभ्यः
taptavratebhyaḥ
|
Ablative |
तप्तव्रतात्
taptavratāt
|
तप्तव्रताभ्याम्
taptavratābhyām
|
तप्तव्रतेभ्यः
taptavratebhyaḥ
|
Genitive |
तप्तव्रतस्य
taptavratasya
|
तप्तव्रतयोः
taptavratayoḥ
|
तप्तव्रतानाम्
taptavratānām
|
Locative |
तप्तव्रते
taptavrate
|
तप्तव्रतयोः
taptavratayoḥ
|
तप्तव्रतेषु
taptavrateṣu
|