Singular | Dual | Plural | |
Nominative |
तप्तसूर्मिः
taptasūrmiḥ |
तप्तसूर्मी
taptasūrmī |
तप्तसूर्मयः
taptasūrmayaḥ |
Vocative |
तप्तसूर्मे
taptasūrme |
तप्तसूर्मी
taptasūrmī |
तप्तसूर्मयः
taptasūrmayaḥ |
Accusative |
तप्तसूर्मिम्
taptasūrmim |
तप्तसूर्मी
taptasūrmī |
तप्तसूर्मीः
taptasūrmīḥ |
Instrumental |
तप्तसूर्म्या
taptasūrmyā |
तप्तसूर्मिभ्याम्
taptasūrmibhyām |
तप्तसूर्मिभिः
taptasūrmibhiḥ |
Dative |
तप्तसूर्मये
taptasūrmaye तप्तसूर्म्यै taptasūrmyai |
तप्तसूर्मिभ्याम्
taptasūrmibhyām |
तप्तसूर्मिभ्यः
taptasūrmibhyaḥ |
Ablative |
तप्तसूर्मेः
taptasūrmeḥ तप्तसूर्म्याः taptasūrmyāḥ |
तप्तसूर्मिभ्याम्
taptasūrmibhyām |
तप्तसूर्मिभ्यः
taptasūrmibhyaḥ |
Genitive |
तप्तसूर्मेः
taptasūrmeḥ तप्तसूर्म्याः taptasūrmyāḥ |
तप्तसूर्म्योः
taptasūrmyoḥ |
तप्तसूर्मीणाम्
taptasūrmīṇām |
Locative |
तप्तसूर्मौ
taptasūrmau तप्तसूर्म्याम् taptasūrmyām |
तप्तसूर्म्योः
taptasūrmyoḥ |
तप्तसूर्मिषु
taptasūrmiṣu |