Sanskrit tools

Sanskrit declension


Declension of तप्तसूर्मिकुण्ड taptasūrmikuṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्तसूर्मिकुण्डम् taptasūrmikuṇḍam
तप्तसूर्मिकुण्डे taptasūrmikuṇḍe
तप्तसूर्मिकुण्डानि taptasūrmikuṇḍāni
Vocative तप्तसूर्मिकुण्ड taptasūrmikuṇḍa
तप्तसूर्मिकुण्डे taptasūrmikuṇḍe
तप्तसूर्मिकुण्डानि taptasūrmikuṇḍāni
Accusative तप्तसूर्मिकुण्डम् taptasūrmikuṇḍam
तप्तसूर्मिकुण्डे taptasūrmikuṇḍe
तप्तसूर्मिकुण्डानि taptasūrmikuṇḍāni
Instrumental तप्तसूर्मिकुण्डेन taptasūrmikuṇḍena
तप्तसूर्मिकुण्डाभ्याम् taptasūrmikuṇḍābhyām
तप्तसूर्मिकुण्डैः taptasūrmikuṇḍaiḥ
Dative तप्तसूर्मिकुण्डाय taptasūrmikuṇḍāya
तप्तसूर्मिकुण्डाभ्याम् taptasūrmikuṇḍābhyām
तप्तसूर्मिकुण्डेभ्यः taptasūrmikuṇḍebhyaḥ
Ablative तप्तसूर्मिकुण्डात् taptasūrmikuṇḍāt
तप्तसूर्मिकुण्डाभ्याम् taptasūrmikuṇḍābhyām
तप्तसूर्मिकुण्डेभ्यः taptasūrmikuṇḍebhyaḥ
Genitive तप्तसूर्मिकुण्डस्य taptasūrmikuṇḍasya
तप्तसूर्मिकुण्डयोः taptasūrmikuṇḍayoḥ
तप्तसूर्मिकुण्डानाम् taptasūrmikuṇḍānām
Locative तप्तसूर्मिकुण्डे taptasūrmikuṇḍe
तप्तसूर्मिकुण्डयोः taptasūrmikuṇḍayoḥ
तप्तसूर्मिकुण्डेषु taptasūrmikuṇḍeṣu