| Singular | Dual | Plural |
Nominative |
तप्तहेमम्
taptahemam
|
तप्तहेमे
taptaheme
|
तप्तहेमानि
taptahemāni
|
Vocative |
तप्तहेम
taptahema
|
तप्तहेमे
taptaheme
|
तप्तहेमानि
taptahemāni
|
Accusative |
तप्तहेमम्
taptahemam
|
तप्तहेमे
taptaheme
|
तप्तहेमानि
taptahemāni
|
Instrumental |
तप्तहेमेन
taptahemena
|
तप्तहेमाभ्याम्
taptahemābhyām
|
तप्तहेमैः
taptahemaiḥ
|
Dative |
तप्तहेमाय
taptahemāya
|
तप्तहेमाभ्याम्
taptahemābhyām
|
तप्तहेमेभ्यः
taptahemebhyaḥ
|
Ablative |
तप्तहेमात्
taptahemāt
|
तप्तहेमाभ्याम्
taptahemābhyām
|
तप्तहेमेभ्यः
taptahemebhyaḥ
|
Genitive |
तप्तहेमस्य
taptahemasya
|
तप्तहेमयोः
taptahemayoḥ
|
तप्तहेमानाम्
taptahemānām
|
Locative |
तप्तहेमे
taptaheme
|
तप्तहेमयोः
taptahemayoḥ
|
तप्तहेमेषु
taptahemeṣu
|