| Singular | Dual | Plural |
Nominative |
तप्तहेममयम्
taptahemamayam
|
तप्तहेममये
taptahemamaye
|
तप्तहेममयानि
taptahemamayāni
|
Vocative |
तप्तहेममय
taptahemamaya
|
तप्तहेममये
taptahemamaye
|
तप्तहेममयानि
taptahemamayāni
|
Accusative |
तप्तहेममयम्
taptahemamayam
|
तप्तहेममये
taptahemamaye
|
तप्तहेममयानि
taptahemamayāni
|
Instrumental |
तप्तहेममयेन
taptahemamayena
|
तप्तहेममयाभ्याम्
taptahemamayābhyām
|
तप्तहेममयैः
taptahemamayaiḥ
|
Dative |
तप्तहेममयाय
taptahemamayāya
|
तप्तहेममयाभ्याम्
taptahemamayābhyām
|
तप्तहेममयेभ्यः
taptahemamayebhyaḥ
|
Ablative |
तप्तहेममयात्
taptahemamayāt
|
तप्तहेममयाभ्याम्
taptahemamayābhyām
|
तप्तहेममयेभ्यः
taptahemamayebhyaḥ
|
Genitive |
तप्तहेममयस्य
taptahemamayasya
|
तप्तहेममययोः
taptahemamayayoḥ
|
तप्तहेममयानाम्
taptahemamayānām
|
Locative |
तप्तहेममये
taptahemamaye
|
तप्तहेममययोः
taptahemamayayoḥ
|
तप्तहेममयेषु
taptahemamayeṣu
|