Sanskrit tools

Sanskrit declension


Declension of तप्तायन taptāyana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्तायनम् taptāyanam
तप्तायने taptāyane
तप्तायनानि taptāyanāni
Vocative तप्तायन taptāyana
तप्तायने taptāyane
तप्तायनानि taptāyanāni
Accusative तप्तायनम् taptāyanam
तप्तायने taptāyane
तप्तायनानि taptāyanāni
Instrumental तप्तायनेन taptāyanena
तप्तायनाभ्याम् taptāyanābhyām
तप्तायनैः taptāyanaiḥ
Dative तप्तायनाय taptāyanāya
तप्तायनाभ्याम् taptāyanābhyām
तप्तायनेभ्यः taptāyanebhyaḥ
Ablative तप्तायनात् taptāyanāt
तप्तायनाभ्याम् taptāyanābhyām
तप्तायनेभ्यः taptāyanebhyaḥ
Genitive तप्तायनस्य taptāyanasya
तप्तायनयोः taptāyanayoḥ
तप्तायनानाम् taptāyanānām
Locative तप्तायने taptāyane
तप्तायनयोः taptāyanayoḥ
तप्तायनेषु taptāyaneṣu