| Singular | Dual | Plural |
Nominative |
तप्तायनम्
taptāyanam
|
तप्तायने
taptāyane
|
तप्तायनानि
taptāyanāni
|
Vocative |
तप्तायन
taptāyana
|
तप्तायने
taptāyane
|
तप्तायनानि
taptāyanāni
|
Accusative |
तप्तायनम्
taptāyanam
|
तप्तायने
taptāyane
|
तप्तायनानि
taptāyanāni
|
Instrumental |
तप्तायनेन
taptāyanena
|
तप्तायनाभ्याम्
taptāyanābhyām
|
तप्तायनैः
taptāyanaiḥ
|
Dative |
तप्तायनाय
taptāyanāya
|
तप्तायनाभ्याम्
taptāyanābhyām
|
तप्तायनेभ्यः
taptāyanebhyaḥ
|
Ablative |
तप्तायनात्
taptāyanāt
|
तप्तायनाभ्याम्
taptāyanābhyām
|
तप्तायनेभ्यः
taptāyanebhyaḥ
|
Genitive |
तप्तायनस्य
taptāyanasya
|
तप्तायनयोः
taptāyanayoḥ
|
तप्तायनानाम्
taptāyanānām
|
Locative |
तप्तायने
taptāyane
|
तप्तायनयोः
taptāyanayoḥ
|
तप्तायनेषु
taptāyaneṣu
|