| Singular | Dual | Plural |
Nominative |
तप्तव्यम्
taptavyam
|
तप्तव्ये
taptavye
|
तप्तव्यानि
taptavyāni
|
Vocative |
तप्तव्य
taptavya
|
तप्तव्ये
taptavye
|
तप्तव्यानि
taptavyāni
|
Accusative |
तप्तव्यम्
taptavyam
|
तप्तव्ये
taptavye
|
तप्तव्यानि
taptavyāni
|
Instrumental |
तप्तव्येन
taptavyena
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्यैः
taptavyaiḥ
|
Dative |
तप्तव्याय
taptavyāya
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्येभ्यः
taptavyebhyaḥ
|
Ablative |
तप्तव्यात्
taptavyāt
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्येभ्यः
taptavyebhyaḥ
|
Genitive |
तप्तव्यस्य
taptavyasya
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्यानाम्
taptavyānām
|
Locative |
तप्तव्ये
taptavye
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्येषु
taptavyeṣu
|