Singular | Dual | Plural | |
Nominative |
तप्तिः
taptiḥ |
तप्ती
taptī |
तप्तयः
taptayaḥ |
Vocative |
तप्ते
tapte |
तप्ती
taptī |
तप्तयः
taptayaḥ |
Accusative |
तप्तिम्
taptim |
तप्ती
taptī |
तप्तीः
taptīḥ |
Instrumental |
तप्त्या
taptyā |
तप्तिभ्याम्
taptibhyām |
तप्तिभिः
taptibhiḥ |
Dative |
तप्तये
taptaye तप्त्यै taptyai |
तप्तिभ्याम्
taptibhyām |
तप्तिभ्यः
taptibhyaḥ |
Ablative |
तप्तेः
tapteḥ तप्त्याः taptyāḥ |
तप्तिभ्याम्
taptibhyām |
तप्तिभ्यः
taptibhyaḥ |
Genitive |
तप्तेः
tapteḥ तप्त्याः taptyāḥ |
तप्त्योः
taptyoḥ |
तप्तीनाम्
taptīnām |
Locative |
तप्तौ
taptau तप्त्याम् taptyām |
तप्त्योः
taptyoḥ |
तप्तिषु
taptiṣu |