Singular | Dual | Plural | |
Nominative |
तप्यतिः
tapyatiḥ |
तप्यती
tapyatī |
तप्यतयः
tapyatayaḥ |
Vocative |
तप्यते
tapyate |
तप्यती
tapyatī |
तप्यतयः
tapyatayaḥ |
Accusative |
तप्यतिम्
tapyatim |
तप्यती
tapyatī |
तप्यतीः
tapyatīḥ |
Instrumental |
तप्यत्या
tapyatyā |
तप्यतिभ्याम्
tapyatibhyām |
तप्यतिभिः
tapyatibhiḥ |
Dative |
तप्यतये
tapyataye तप्यत्यै tapyatyai |
तप्यतिभ्याम्
tapyatibhyām |
तप्यतिभ्यः
tapyatibhyaḥ |
Ablative |
तप्यतेः
tapyateḥ तप्यत्याः tapyatyāḥ |
तप्यतिभ्याम्
tapyatibhyām |
तप्यतिभ्यः
tapyatibhyaḥ |
Genitive |
तप्यतेः
tapyateḥ तप्यत्याः tapyatyāḥ |
तप्यत्योः
tapyatyoḥ |
तप्यतीनाम्
tapyatīnām |
Locative |
तप्यतौ
tapyatau तप्यत्याम् tapyatyām |
तप्यत्योः
tapyatyoḥ |
तप्यतिषु
tapyatiṣu |