Singular | Dual | Plural | |
Nominative |
तप्यतुः
tapyatuḥ |
तप्यतू
tapyatū |
तप्यतवः
tapyatavaḥ |
Vocative |
तप्यतो
tapyato |
तप्यतू
tapyatū |
तप्यतवः
tapyatavaḥ |
Accusative |
तप्यतुम्
tapyatum |
तप्यतू
tapyatū |
तप्यतून्
tapyatūn |
Instrumental |
तप्यतुना
tapyatunā |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभिः
tapyatubhiḥ |
Dative |
तप्यतवे
tapyatave |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Ablative |
तप्यतोः
tapyatoḥ |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Genitive |
तप्यतोः
tapyatoḥ |
तप्यत्वोः
tapyatvoḥ |
तप्यतूनाम्
tapyatūnām |
Locative |
तप्यतौ
tapyatau |
तप्यत्वोः
tapyatvoḥ |
तप्यतुषु
tapyatuṣu |