Singular | Dual | Plural | |
Nominative |
तप्यतुः
tapyatuḥ |
तप्यतू
tapyatū |
तप्यतवः
tapyatavaḥ |
Vocative |
तप्यतो
tapyato |
तप्यतू
tapyatū |
तप्यतवः
tapyatavaḥ |
Accusative |
तप्यतुम्
tapyatum |
तप्यतू
tapyatū |
तप्यतूः
tapyatūḥ |
Instrumental |
तप्यत्वा
tapyatvā |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभिः
tapyatubhiḥ |
Dative |
तप्यतवे
tapyatave तप्यत्वै tapyatvai |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Ablative |
तप्यतोः
tapyatoḥ तप्यत्वाः tapyatvāḥ |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Genitive |
तप्यतोः
tapyatoḥ तप्यत्वाः tapyatvāḥ |
तप्यत्वोः
tapyatvoḥ |
तप्यतूनाम्
tapyatūnām |
Locative |
तप्यतौ
tapyatau तप्यत्वाम् tapyatvām |
तप्यत्वोः
tapyatvoḥ |
तप्यतुषु
tapyatuṣu |