Sanskrit tools

Sanskrit declension


Declension of अक्षिक akṣika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षिकः akṣikaḥ
अक्षिकौ akṣikau
अक्षिकाः akṣikāḥ
Vocative अक्षिक akṣika
अक्षिकौ akṣikau
अक्षिकाः akṣikāḥ
Accusative अक्षिकम् akṣikam
अक्षिकौ akṣikau
अक्षिकान् akṣikān
Instrumental अक्षिकेण akṣikeṇa
अक्षिकाभ्याम् akṣikābhyām
अक्षिकैः akṣikaiḥ
Dative अक्षिकाय akṣikāya
अक्षिकाभ्याम् akṣikābhyām
अक्षिकेभ्यः akṣikebhyaḥ
Ablative अक्षिकात् akṣikāt
अक्षिकाभ्याम् akṣikābhyām
अक्षिकेभ्यः akṣikebhyaḥ
Genitive अक्षिकस्य akṣikasya
अक्षिकयोः akṣikayoḥ
अक्षिकाणाम् akṣikāṇām
Locative अक्षिके akṣike
अक्षिकयोः akṣikayoḥ
अक्षिकेषु akṣikeṣu