Sanskrit tools

Sanskrit declension


Declension of अक्षीक akṣīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षीकः akṣīkaḥ
अक्षीकौ akṣīkau
अक्षीकाः akṣīkāḥ
Vocative अक्षीक akṣīka
अक्षीकौ akṣīkau
अक्षीकाः akṣīkāḥ
Accusative अक्षीकम् akṣīkam
अक्षीकौ akṣīkau
अक्षीकान् akṣīkān
Instrumental अक्षीकेण akṣīkeṇa
अक्षीकाभ्याम् akṣīkābhyām
अक्षीकैः akṣīkaiḥ
Dative अक्षीकाय akṣīkāya
अक्षीकाभ्याम् akṣīkābhyām
अक्षीकेभ्यः akṣīkebhyaḥ
Ablative अक्षीकात् akṣīkāt
अक्षीकाभ्याम् akṣīkābhyām
अक्षीकेभ्यः akṣīkebhyaḥ
Genitive अक्षीकस्य akṣīkasya
अक्षीकयोः akṣīkayoḥ
अक्षीकाणाम् akṣīkāṇām
Locative अक्षीके akṣīke
अक्षीकयोः akṣīkayoḥ
अक्षीकेषु akṣīkeṣu