Sanskrit tools

Sanskrit declension


Declension of अक्षिण्वत् akṣiṇvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अक्षिण्वत् akṣiṇvat
अक्षिण्वती akṣiṇvatī
अक्षिण्वन्ति akṣiṇvanti
Vocative अक्षिण्वत् akṣiṇvat
अक्षिण्वती akṣiṇvatī
अक्षिण्वन्ति akṣiṇvanti
Accusative अक्षिण्वत् akṣiṇvat
अक्षिण्वती akṣiṇvatī
अक्षिण्वन्ति akṣiṇvanti
Instrumental अक्षिण्वता akṣiṇvatā
अक्षिण्वद्भ्याम् akṣiṇvadbhyām
अक्षिण्वद्भिः akṣiṇvadbhiḥ
Dative अक्षिण्वते akṣiṇvate
अक्षिण्वद्भ्याम् akṣiṇvadbhyām
अक्षिण्वद्भ्यः akṣiṇvadbhyaḥ
Ablative अक्षिण्वतः akṣiṇvataḥ
अक्षिण्वद्भ्याम् akṣiṇvadbhyām
अक्षिण्वद्भ्यः akṣiṇvadbhyaḥ
Genitive अक्षिण्वतः akṣiṇvataḥ
अक्षिण्वतोः akṣiṇvatoḥ
अक्षिण्वताम् akṣiṇvatām
Locative अक्षिण्वति akṣiṇvati
अक्षिण्वतोः akṣiṇvatoḥ
अक्षिण्वत्सु akṣiṇvatsu