Sanskrit tools

Sanskrit declension


Declension of तास्पिन्द्र tāspindra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तास्पिन्द्रम् tāspindram
तास्पिन्द्रे tāspindre
तास्पिन्द्राणि tāspindrāṇi
Vocative तास्पिन्द्र tāspindra
तास्पिन्द्रे tāspindre
तास्पिन्द्राणि tāspindrāṇi
Accusative तास्पिन्द्रम् tāspindram
तास्पिन्द्रे tāspindre
तास्पिन्द्राणि tāspindrāṇi
Instrumental तास्पिन्द्रेण tāspindreṇa
तास्पिन्द्राभ्याम् tāspindrābhyām
तास्पिन्द्रैः tāspindraiḥ
Dative तास्पिन्द्राय tāspindrāya
तास्पिन्द्राभ्याम् tāspindrābhyām
तास्पिन्द्रेभ्यः tāspindrebhyaḥ
Ablative तास्पिन्द्रात् tāspindrāt
तास्पिन्द्राभ्याम् tāspindrābhyām
तास्पिन्द्रेभ्यः tāspindrebhyaḥ
Genitive तास्पिन्द्रस्य tāspindrasya
तास्पिन्द्रयोः tāspindrayoḥ
तास्पिन्द्राणाम् tāspindrāṇām
Locative तास्पिन्द्रे tāspindre
तास्पिन्द्रयोः tāspindrayoḥ
तास्पिन्द्रेषु tāspindreṣu