| Singular | Dual | Plural |
Nominative |
तिक्तगन्धा
tiktagandhā
|
तिक्तगन्धे
tiktagandhe
|
तिक्तगन्धाः
tiktagandhāḥ
|
Vocative |
तिक्तगन्धे
tiktagandhe
|
तिक्तगन्धे
tiktagandhe
|
तिक्तगन्धाः
tiktagandhāḥ
|
Accusative |
तिक्तगन्धाम्
tiktagandhām
|
तिक्तगन्धे
tiktagandhe
|
तिक्तगन्धाः
tiktagandhāḥ
|
Instrumental |
तिक्तगन्धया
tiktagandhayā
|
तिक्तगन्धाभ्याम्
tiktagandhābhyām
|
तिक्तगन्धाभिः
tiktagandhābhiḥ
|
Dative |
तिक्तगन्धायै
tiktagandhāyai
|
तिक्तगन्धाभ्याम्
tiktagandhābhyām
|
तिक्तगन्धाभ्यः
tiktagandhābhyaḥ
|
Ablative |
तिक्तगन्धायाः
tiktagandhāyāḥ
|
तिक्तगन्धाभ्याम्
tiktagandhābhyām
|
तिक्तगन्धाभ्यः
tiktagandhābhyaḥ
|
Genitive |
तिक्तगन्धायाः
tiktagandhāyāḥ
|
तिक्तगन्धयोः
tiktagandhayoḥ
|
तिक्तगन्धानाम्
tiktagandhānām
|
Locative |
तिक्तगन्धायाम्
tiktagandhāyām
|
तिक्तगन्धयोः
tiktagandhayoḥ
|
तिक्तगन्धासु
tiktagandhāsu
|