| Singular | Dual | Plural |
Nominative |
तिक्तदुग्धा
tiktadugdhā
|
तिक्तदुग्धे
tiktadugdhe
|
तिक्तदुग्धाः
tiktadugdhāḥ
|
Vocative |
तिक्तदुग्धे
tiktadugdhe
|
तिक्तदुग्धे
tiktadugdhe
|
तिक्तदुग्धाः
tiktadugdhāḥ
|
Accusative |
तिक्तदुग्धाम्
tiktadugdhām
|
तिक्तदुग्धे
tiktadugdhe
|
तिक्तदुग्धाः
tiktadugdhāḥ
|
Instrumental |
तिक्तदुग्धया
tiktadugdhayā
|
तिक्तदुग्धाभ्याम्
tiktadugdhābhyām
|
तिक्तदुग्धाभिः
tiktadugdhābhiḥ
|
Dative |
तिक्तदुग्धायै
tiktadugdhāyai
|
तिक्तदुग्धाभ्याम्
tiktadugdhābhyām
|
तिक्तदुग्धाभ्यः
tiktadugdhābhyaḥ
|
Ablative |
तिक्तदुग्धायाः
tiktadugdhāyāḥ
|
तिक्तदुग्धाभ्याम्
tiktadugdhābhyām
|
तिक्तदुग्धाभ्यः
tiktadugdhābhyaḥ
|
Genitive |
तिक्तदुग्धायाः
tiktadugdhāyāḥ
|
तिक्तदुग्धयोः
tiktadugdhayoḥ
|
तिक्तदुग्धानाम्
tiktadugdhānām
|
Locative |
तिक्तदुग्धायाम्
tiktadugdhāyām
|
तिक्तदुग्धयोः
tiktadugdhayoḥ
|
तिक्तदुग्धासु
tiktadugdhāsu
|