Sanskrit tools

Sanskrit declension


Declension of तिक्तदुग्धा tiktadugdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिक्तदुग्धा tiktadugdhā
तिक्तदुग्धे tiktadugdhe
तिक्तदुग्धाः tiktadugdhāḥ
Vocative तिक्तदुग्धे tiktadugdhe
तिक्तदुग्धे tiktadugdhe
तिक्तदुग्धाः tiktadugdhāḥ
Accusative तिक्तदुग्धाम् tiktadugdhām
तिक्तदुग्धे tiktadugdhe
तिक्तदुग्धाः tiktadugdhāḥ
Instrumental तिक्तदुग्धया tiktadugdhayā
तिक्तदुग्धाभ्याम् tiktadugdhābhyām
तिक्तदुग्धाभिः tiktadugdhābhiḥ
Dative तिक्तदुग्धायै tiktadugdhāyai
तिक्तदुग्धाभ्याम् tiktadugdhābhyām
तिक्तदुग्धाभ्यः tiktadugdhābhyaḥ
Ablative तिक्तदुग्धायाः tiktadugdhāyāḥ
तिक्तदुग्धाभ्याम् tiktadugdhābhyām
तिक्तदुग्धाभ्यः tiktadugdhābhyaḥ
Genitive तिक्तदुग्धायाः tiktadugdhāyāḥ
तिक्तदुग्धयोः tiktadugdhayoḥ
तिक्तदुग्धानाम् tiktadugdhānām
Locative तिक्तदुग्धायाम् tiktadugdhāyām
तिक्तदुग्धयोः tiktadugdhayoḥ
तिक्तदुग्धासु tiktadugdhāsu