Sanskrit tools

Sanskrit declension


Declension of तिक्तपर्वन् tiktaparvan, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तिक्तपर्वा tiktaparvā
तिक्तपर्वाणौ tiktaparvāṇau
तिक्तपर्वाणः tiktaparvāṇaḥ
Vocative तिक्तपर्वन् tiktaparvan
तिक्तपर्वाणौ tiktaparvāṇau
तिक्तपर्वाणः tiktaparvāṇaḥ
Accusative तिक्तपर्वाणम् tiktaparvāṇam
तिक्तपर्वाणौ tiktaparvāṇau
तिक्तपर्वाणः tiktaparvāṇaḥ
Instrumental तिक्तपर्वणा tiktaparvaṇā
तिक्तपर्वभ्याम् tiktaparvabhyām
तिक्तपर्वभिः tiktaparvabhiḥ
Dative तिक्तपर्वणे tiktaparvaṇe
तिक्तपर्वभ्याम् tiktaparvabhyām
तिक्तपर्वभ्यः tiktaparvabhyaḥ
Ablative तिक्तपर्वणः tiktaparvaṇaḥ
तिक्तपर्वभ्याम् tiktaparvabhyām
तिक्तपर्वभ्यः tiktaparvabhyaḥ
Genitive तिक्तपर्वणः tiktaparvaṇaḥ
तिक्तपर्वणोः tiktaparvaṇoḥ
तिक्तपर्वणाम् tiktaparvaṇām
Locative तिक्तपर्वणि tiktaparvaṇi
तिक्तपरनि tiktaparani
तिक्तपर्वणोः tiktaparvaṇoḥ
तिक्तपर्वसु tiktaparvasu