| Singular | Dual | Plural |
Nominative |
तिक्तफलः
tiktaphalaḥ
|
तिक्तफलौ
tiktaphalau
|
तिक्तफलाः
tiktaphalāḥ
|
Vocative |
तिक्तफल
tiktaphala
|
तिक्तफलौ
tiktaphalau
|
तिक्तफलाः
tiktaphalāḥ
|
Accusative |
तिक्तफलम्
tiktaphalam
|
तिक्तफलौ
tiktaphalau
|
तिक्तफलान्
tiktaphalān
|
Instrumental |
तिक्तफलेन
tiktaphalena
|
तिक्तफलाभ्याम्
tiktaphalābhyām
|
तिक्तफलैः
tiktaphalaiḥ
|
Dative |
तिक्तफलाय
tiktaphalāya
|
तिक्तफलाभ्याम्
tiktaphalābhyām
|
तिक्तफलेभ्यः
tiktaphalebhyaḥ
|
Ablative |
तिक्तफलात्
tiktaphalāt
|
तिक्तफलाभ्याम्
tiktaphalābhyām
|
तिक्तफलेभ्यः
tiktaphalebhyaḥ
|
Genitive |
तिक्तफलस्य
tiktaphalasya
|
तिक्तफलयोः
tiktaphalayoḥ
|
तिक्तफलानाम्
tiktaphalānām
|
Locative |
तिक्तफले
tiktaphale
|
तिक्तफलयोः
tiktaphalayoḥ
|
तिक्तफलेषु
tiktaphaleṣu
|