Sanskrit tools

Sanskrit declension


Declension of तिक्तफल tiktaphala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिक्तफलः tiktaphalaḥ
तिक्तफलौ tiktaphalau
तिक्तफलाः tiktaphalāḥ
Vocative तिक्तफल tiktaphala
तिक्तफलौ tiktaphalau
तिक्तफलाः tiktaphalāḥ
Accusative तिक्तफलम् tiktaphalam
तिक्तफलौ tiktaphalau
तिक्तफलान् tiktaphalān
Instrumental तिक्तफलेन tiktaphalena
तिक्तफलाभ्याम् tiktaphalābhyām
तिक्तफलैः tiktaphalaiḥ
Dative तिक्तफलाय tiktaphalāya
तिक्तफलाभ्याम् tiktaphalābhyām
तिक्तफलेभ्यः tiktaphalebhyaḥ
Ablative तिक्तफलात् tiktaphalāt
तिक्तफलाभ्याम् tiktaphalābhyām
तिक्तफलेभ्यः tiktaphalebhyaḥ
Genitive तिक्तफलस्य tiktaphalasya
तिक्तफलयोः tiktaphalayoḥ
तिक्तफलानाम् tiktaphalānām
Locative तिक्तफले tiktaphale
तिक्तफलयोः tiktaphalayoḥ
तिक्तफलेषु tiktaphaleṣu