| Singular | Dual | Plural |
Nominative |
तिक्तफला
tiktaphalā
|
तिक्तफले
tiktaphale
|
तिक्तफलाः
tiktaphalāḥ
|
Vocative |
तिक्तफले
tiktaphale
|
तिक्तफले
tiktaphale
|
तिक्तफलाः
tiktaphalāḥ
|
Accusative |
तिक्तफलाम्
tiktaphalām
|
तिक्तफले
tiktaphale
|
तिक्तफलाः
tiktaphalāḥ
|
Instrumental |
तिक्तफलया
tiktaphalayā
|
तिक्तफलाभ्याम्
tiktaphalābhyām
|
तिक्तफलाभिः
tiktaphalābhiḥ
|
Dative |
तिक्तफलायै
tiktaphalāyai
|
तिक्तफलाभ्याम्
tiktaphalābhyām
|
तिक्तफलाभ्यः
tiktaphalābhyaḥ
|
Ablative |
तिक्तफलायाः
tiktaphalāyāḥ
|
तिक्तफलाभ्याम्
tiktaphalābhyām
|
तिक्तफलाभ्यः
tiktaphalābhyaḥ
|
Genitive |
तिक्तफलायाः
tiktaphalāyāḥ
|
तिक्तफलयोः
tiktaphalayoḥ
|
तिक्तफलानाम्
tiktaphalānām
|
Locative |
तिक्तफलायाम्
tiktaphalāyām
|
तिक्तफलयोः
tiktaphalayoḥ
|
तिक्तफलासु
tiktaphalāsu
|