Sanskrit tools

Sanskrit declension


Declension of तिक्तयवा tiktayavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिक्तयवा tiktayavā
तिक्तयवे tiktayave
तिक्तयवाः tiktayavāḥ
Vocative तिक्तयवे tiktayave
तिक्तयवे tiktayave
तिक्तयवाः tiktayavāḥ
Accusative तिक्तयवाम् tiktayavām
तिक्तयवे tiktayave
तिक्तयवाः tiktayavāḥ
Instrumental तिक्तयवया tiktayavayā
तिक्तयवाभ्याम् tiktayavābhyām
तिक्तयवाभिः tiktayavābhiḥ
Dative तिक्तयवायै tiktayavāyai
तिक्तयवाभ्याम् tiktayavābhyām
तिक्तयवाभ्यः tiktayavābhyaḥ
Ablative तिक्तयवायाः tiktayavāyāḥ
तिक्तयवाभ्याम् tiktayavābhyām
तिक्तयवाभ्यः tiktayavābhyaḥ
Genitive तिक्तयवायाः tiktayavāyāḥ
तिक्तयवयोः tiktayavayoḥ
तिक्तयवानाम् tiktayavānām
Locative तिक्तयवायाम् tiktayavāyām
तिक्तयवयोः tiktayavayoḥ
तिक्तयवासु tiktayavāsu