Sanskrit tools

Sanskrit declension


Declension of तिक्तामृता tiktāmṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिक्तामृता tiktāmṛtā
तिक्तामृते tiktāmṛte
तिक्तामृताः tiktāmṛtāḥ
Vocative तिक्तामृते tiktāmṛte
तिक्तामृते tiktāmṛte
तिक्तामृताः tiktāmṛtāḥ
Accusative तिक्तामृताम् tiktāmṛtām
तिक्तामृते tiktāmṛte
तिक्तामृताः tiktāmṛtāḥ
Instrumental तिक्तामृतया tiktāmṛtayā
तिक्तामृताभ्याम् tiktāmṛtābhyām
तिक्तामृताभिः tiktāmṛtābhiḥ
Dative तिक्तामृतायै tiktāmṛtāyai
तिक्तामृताभ्याम् tiktāmṛtābhyām
तिक्तामृताभ्यः tiktāmṛtābhyaḥ
Ablative तिक्तामृतायाः tiktāmṛtāyāḥ
तिक्तामृताभ्याम् tiktāmṛtābhyām
तिक्तामृताभ्यः tiktāmṛtābhyaḥ
Genitive तिक्तामृतायाः tiktāmṛtāyāḥ
तिक्तामृतयोः tiktāmṛtayoḥ
तिक्तामृतानाम् tiktāmṛtānām
Locative तिक्तामृतायाम् tiktāmṛtāyām
तिक्तामृतयोः tiktāmṛtayoḥ
तिक्तामृतासु tiktāmṛtāsu