Sanskrit tools

Sanskrit declension


Declension of तिग्मधार tigmadhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मधारः tigmadhāraḥ
तिग्मधारौ tigmadhārau
तिग्मधाराः tigmadhārāḥ
Vocative तिग्मधार tigmadhāra
तिग्मधारौ tigmadhārau
तिग्मधाराः tigmadhārāḥ
Accusative तिग्मधारम् tigmadhāram
तिग्मधारौ tigmadhārau
तिग्मधारान् tigmadhārān
Instrumental तिग्मधारेण tigmadhāreṇa
तिग्मधाराभ्याम् tigmadhārābhyām
तिग्मधारैः tigmadhāraiḥ
Dative तिग्मधाराय tigmadhārāya
तिग्मधाराभ्याम् tigmadhārābhyām
तिग्मधारेभ्यः tigmadhārebhyaḥ
Ablative तिग्मधारात् tigmadhārāt
तिग्मधाराभ्याम् tigmadhārābhyām
तिग्मधारेभ्यः tigmadhārebhyaḥ
Genitive तिग्मधारस्य tigmadhārasya
तिग्मधारयोः tigmadhārayoḥ
तिग्मधाराणाम् tigmadhārāṇām
Locative तिग्मधारे tigmadhāre
तिग्मधारयोः tigmadhārayoḥ
तिग्मधारेषु tigmadhāreṣu