| Singular | Dual | Plural |
Nominative |
तिग्मधारः
tigmadhāraḥ
|
तिग्मधारौ
tigmadhārau
|
तिग्मधाराः
tigmadhārāḥ
|
Vocative |
तिग्मधार
tigmadhāra
|
तिग्मधारौ
tigmadhārau
|
तिग्मधाराः
tigmadhārāḥ
|
Accusative |
तिग्मधारम्
tigmadhāram
|
तिग्मधारौ
tigmadhārau
|
तिग्मधारान्
tigmadhārān
|
Instrumental |
तिग्मधारेण
tigmadhāreṇa
|
तिग्मधाराभ्याम्
tigmadhārābhyām
|
तिग्मधारैः
tigmadhāraiḥ
|
Dative |
तिग्मधाराय
tigmadhārāya
|
तिग्मधाराभ्याम्
tigmadhārābhyām
|
तिग्मधारेभ्यः
tigmadhārebhyaḥ
|
Ablative |
तिग्मधारात्
tigmadhārāt
|
तिग्मधाराभ्याम्
tigmadhārābhyām
|
तिग्मधारेभ्यः
tigmadhārebhyaḥ
|
Genitive |
तिग्मधारस्य
tigmadhārasya
|
तिग्मधारयोः
tigmadhārayoḥ
|
तिग्मधाराणाम्
tigmadhārāṇām
|
Locative |
तिग्मधारे
tigmadhāre
|
तिग्मधारयोः
tigmadhārayoḥ
|
तिग्मधारेषु
tigmadhāreṣu
|