| Singular | Dual | Plural |
Nominative |
तिग्मधारा
tigmadhārā
|
तिग्मधारे
tigmadhāre
|
तिग्मधाराः
tigmadhārāḥ
|
Vocative |
तिग्मधारे
tigmadhāre
|
तिग्मधारे
tigmadhāre
|
तिग्मधाराः
tigmadhārāḥ
|
Accusative |
तिग्मधाराम्
tigmadhārām
|
तिग्मधारे
tigmadhāre
|
तिग्मधाराः
tigmadhārāḥ
|
Instrumental |
तिग्मधारया
tigmadhārayā
|
तिग्मधाराभ्याम्
tigmadhārābhyām
|
तिग्मधाराभिः
tigmadhārābhiḥ
|
Dative |
तिग्मधारायै
tigmadhārāyai
|
तिग्मधाराभ्याम्
tigmadhārābhyām
|
तिग्मधाराभ्यः
tigmadhārābhyaḥ
|
Ablative |
तिग्मधारायाः
tigmadhārāyāḥ
|
तिग्मधाराभ्याम्
tigmadhārābhyām
|
तिग्मधाराभ्यः
tigmadhārābhyaḥ
|
Genitive |
तिग्मधारायाः
tigmadhārāyāḥ
|
तिग्मधारयोः
tigmadhārayoḥ
|
तिग्मधाराणाम्
tigmadhārāṇām
|
Locative |
तिग्मधारायाम्
tigmadhārāyām
|
तिग्मधारयोः
tigmadhārayoḥ
|
तिग्मधारासु
tigmadhārāsu
|