Sanskrit tools

Sanskrit declension


Declension of तिग्मभृष्टि tigmabhṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मभृष्टिः tigmabhṛṣṭiḥ
तिग्मभृष्टी tigmabhṛṣṭī
तिग्मभृष्टयः tigmabhṛṣṭayaḥ
Vocative तिग्मभृष्टे tigmabhṛṣṭe
तिग्मभृष्टी tigmabhṛṣṭī
तिग्मभृष्टयः tigmabhṛṣṭayaḥ
Accusative तिग्मभृष्टिम् tigmabhṛṣṭim
तिग्मभृष्टी tigmabhṛṣṭī
तिग्मभृष्टीः tigmabhṛṣṭīḥ
Instrumental तिग्मभृष्ट्या tigmabhṛṣṭyā
तिग्मभृष्टिभ्याम् tigmabhṛṣṭibhyām
तिग्मभृष्टिभिः tigmabhṛṣṭibhiḥ
Dative तिग्मभृष्टये tigmabhṛṣṭaye
तिग्मभृष्ट्यै tigmabhṛṣṭyai
तिग्मभृष्टिभ्याम् tigmabhṛṣṭibhyām
तिग्मभृष्टिभ्यः tigmabhṛṣṭibhyaḥ
Ablative तिग्मभृष्टेः tigmabhṛṣṭeḥ
तिग्मभृष्ट्याः tigmabhṛṣṭyāḥ
तिग्मभृष्टिभ्याम् tigmabhṛṣṭibhyām
तिग्मभृष्टिभ्यः tigmabhṛṣṭibhyaḥ
Genitive तिग्मभृष्टेः tigmabhṛṣṭeḥ
तिग्मभृष्ट्याः tigmabhṛṣṭyāḥ
तिग्मभृष्ट्योः tigmabhṛṣṭyoḥ
तिग्मभृष्टीनाम् tigmabhṛṣṭīnām
Locative तिग्मभृष्टौ tigmabhṛṣṭau
तिग्मभृष्ट्याम् tigmabhṛṣṭyām
तिग्मभृष्ट्योः tigmabhṛṣṭyoḥ
तिग्मभृष्टिषु tigmabhṛṣṭiṣu