Singular | Dual | Plural | |
Nominative |
तिग्मभृष्टिः
tigmabhṛṣṭiḥ |
तिग्मभृष्टी
tigmabhṛṣṭī |
तिग्मभृष्टयः
tigmabhṛṣṭayaḥ |
Vocative |
तिग्मभृष्टे
tigmabhṛṣṭe |
तिग्मभृष्टी
tigmabhṛṣṭī |
तिग्मभृष्टयः
tigmabhṛṣṭayaḥ |
Accusative |
तिग्मभृष्टिम्
tigmabhṛṣṭim |
तिग्मभृष्टी
tigmabhṛṣṭī |
तिग्मभृष्टीः
tigmabhṛṣṭīḥ |
Instrumental |
तिग्मभृष्ट्या
tigmabhṛṣṭyā |
तिग्मभृष्टिभ्याम्
tigmabhṛṣṭibhyām |
तिग्मभृष्टिभिः
tigmabhṛṣṭibhiḥ |
Dative |
तिग्मभृष्टये
tigmabhṛṣṭaye तिग्मभृष्ट्यै tigmabhṛṣṭyai |
तिग्मभृष्टिभ्याम्
tigmabhṛṣṭibhyām |
तिग्मभृष्टिभ्यः
tigmabhṛṣṭibhyaḥ |
Ablative |
तिग्मभृष्टेः
tigmabhṛṣṭeḥ तिग्मभृष्ट्याः tigmabhṛṣṭyāḥ |
तिग्मभृष्टिभ्याम्
tigmabhṛṣṭibhyām |
तिग्मभृष्टिभ्यः
tigmabhṛṣṭibhyaḥ |
Genitive |
तिग्मभृष्टेः
tigmabhṛṣṭeḥ तिग्मभृष्ट्याः tigmabhṛṣṭyāḥ |
तिग्मभृष्ट्योः
tigmabhṛṣṭyoḥ |
तिग्मभृष्टीनाम्
tigmabhṛṣṭīnām |
Locative |
तिग्मभृष्टौ
tigmabhṛṣṭau तिग्मभृष्ट्याम् tigmabhṛṣṭyām |
तिग्मभृष्ट्योः
tigmabhṛṣṭyoḥ |
तिग्मभृष्टिषु
tigmabhṛṣṭiṣu |