Sanskrit tools

Sanskrit declension


Declension of तिग्मभृष्टि tigmabhṛṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मभृष्टि tigmabhṛṣṭi
तिग्मभृष्टिनी tigmabhṛṣṭinī
तिग्मभृष्टीनि tigmabhṛṣṭīni
Vocative तिग्मभृष्टे tigmabhṛṣṭe
तिग्मभृष्टि tigmabhṛṣṭi
तिग्मभृष्टिनी tigmabhṛṣṭinī
तिग्मभृष्टीनि tigmabhṛṣṭīni
Accusative तिग्मभृष्टि tigmabhṛṣṭi
तिग्मभृष्टिनी tigmabhṛṣṭinī
तिग्मभृष्टीनि tigmabhṛṣṭīni
Instrumental तिग्मभृष्टिना tigmabhṛṣṭinā
तिग्मभृष्टिभ्याम् tigmabhṛṣṭibhyām
तिग्मभृष्टिभिः tigmabhṛṣṭibhiḥ
Dative तिग्मभृष्टिने tigmabhṛṣṭine
तिग्मभृष्टिभ्याम् tigmabhṛṣṭibhyām
तिग्मभृष्टिभ्यः tigmabhṛṣṭibhyaḥ
Ablative तिग्मभृष्टिनः tigmabhṛṣṭinaḥ
तिग्मभृष्टिभ्याम् tigmabhṛṣṭibhyām
तिग्मभृष्टिभ्यः tigmabhṛṣṭibhyaḥ
Genitive तिग्मभृष्टिनः tigmabhṛṣṭinaḥ
तिग्मभृष्टिनोः tigmabhṛṣṭinoḥ
तिग्मभृष्टीनाम् tigmabhṛṣṭīnām
Locative तिग्मभृष्टिनि tigmabhṛṣṭini
तिग्मभृष्टिनोः tigmabhṛṣṭinoḥ
तिग्मभृष्टिषु tigmabhṛṣṭiṣu