| Singular | Dual | Plural |
Nominative |
तिग्मयातनः
tigmayātanaḥ
|
तिग्मयातनौ
tigmayātanau
|
तिग्मयातनाः
tigmayātanāḥ
|
Vocative |
तिग्मयातन
tigmayātana
|
तिग्मयातनौ
tigmayātanau
|
तिग्मयातनाः
tigmayātanāḥ
|
Accusative |
तिग्मयातनम्
tigmayātanam
|
तिग्मयातनौ
tigmayātanau
|
तिग्मयातनान्
tigmayātanān
|
Instrumental |
तिग्मयातनेन
tigmayātanena
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनैः
tigmayātanaiḥ
|
Dative |
तिग्मयातनाय
tigmayātanāya
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनेभ्यः
tigmayātanebhyaḥ
|
Ablative |
तिग्मयातनात्
tigmayātanāt
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनेभ्यः
tigmayātanebhyaḥ
|
Genitive |
तिग्मयातनस्य
tigmayātanasya
|
तिग्मयातनयोः
tigmayātanayoḥ
|
तिग्मयातनानाम्
tigmayātanānām
|
Locative |
तिग्मयातने
tigmayātane
|
तिग्मयातनयोः
tigmayātanayoḥ
|
तिग्मयातनेषु
tigmayātaneṣu
|