Sanskrit tools

Sanskrit declension


Declension of तिग्मयातन tigmayātana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मयातनम् tigmayātanam
तिग्मयातने tigmayātane
तिग्मयातनानि tigmayātanāni
Vocative तिग्मयातन tigmayātana
तिग्मयातने tigmayātane
तिग्मयातनानि tigmayātanāni
Accusative तिग्मयातनम् tigmayātanam
तिग्मयातने tigmayātane
तिग्मयातनानि tigmayātanāni
Instrumental तिग्मयातनेन tigmayātanena
तिग्मयातनाभ्याम् tigmayātanābhyām
तिग्मयातनैः tigmayātanaiḥ
Dative तिग्मयातनाय tigmayātanāya
तिग्मयातनाभ्याम् tigmayātanābhyām
तिग्मयातनेभ्यः tigmayātanebhyaḥ
Ablative तिग्मयातनात् tigmayātanāt
तिग्मयातनाभ्याम् tigmayātanābhyām
तिग्मयातनेभ्यः tigmayātanebhyaḥ
Genitive तिग्मयातनस्य tigmayātanasya
तिग्मयातनयोः tigmayātanayoḥ
तिग्मयातनानाम् tigmayātanānām
Locative तिग्मयातने tigmayātane
तिग्मयातनयोः tigmayātanayoḥ
तिग्मयातनेषु tigmayātaneṣu