Singular | Dual | Plural | |
Nominative |
तिग्मवत्
tigmavat |
तिग्मवती
tigmavatī |
तिग्मवन्ति
tigmavanti |
Vocative |
तिग्मवत्
tigmavat |
तिग्मवती
tigmavatī |
तिग्मवन्ति
tigmavanti |
Accusative |
तिग्मवत्
tigmavat |
तिग्मवती
tigmavatī |
तिग्मवन्ति
tigmavanti |
Instrumental |
तिग्मवता
tigmavatā |
तिग्मवद्भ्याम्
tigmavadbhyām |
तिग्मवद्भिः
tigmavadbhiḥ |
Dative |
तिग्मवते
tigmavate |
तिग्मवद्भ्याम्
tigmavadbhyām |
तिग्मवद्भ्यः
tigmavadbhyaḥ |
Ablative |
तिग्मवतः
tigmavataḥ |
तिग्मवद्भ्याम्
tigmavadbhyām |
तिग्मवद्भ्यः
tigmavadbhyaḥ |
Genitive |
तिग्मवतः
tigmavataḥ |
तिग्मवतोः
tigmavatoḥ |
तिग्मवताम्
tigmavatām |
Locative |
तिग्मवति
tigmavati |
तिग्मवतोः
tigmavatoḥ |
तिग्मवत्सु
tigmavatsu |