Sanskrit tools

Sanskrit declension


Declension of तिग्मवत् tigmavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तिग्मवत् tigmavat
तिग्मवती tigmavatī
तिग्मवन्ति tigmavanti
Vocative तिग्मवत् tigmavat
तिग्मवती tigmavatī
तिग्मवन्ति tigmavanti
Accusative तिग्मवत् tigmavat
तिग्मवती tigmavatī
तिग्मवन्ति tigmavanti
Instrumental तिग्मवता tigmavatā
तिग्मवद्भ्याम् tigmavadbhyām
तिग्मवद्भिः tigmavadbhiḥ
Dative तिग्मवते tigmavate
तिग्मवद्भ्याम् tigmavadbhyām
तिग्मवद्भ्यः tigmavadbhyaḥ
Ablative तिग्मवतः tigmavataḥ
तिग्मवद्भ्याम् tigmavadbhyām
तिग्मवद्भ्यः tigmavadbhyaḥ
Genitive तिग्मवतः tigmavataḥ
तिग्मवतोः tigmavatoḥ
तिग्मवताम् tigmavatām
Locative तिग्मवति tigmavati
तिग्मवतोः tigmavatoḥ
तिग्मवत्सु tigmavatsu