Sanskrit tools

Sanskrit declension


Declension of तिग्महेति tigmaheti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्महेतिः tigmahetiḥ
तिग्महेती tigmahetī
तिग्महेतयः tigmahetayaḥ
Vocative तिग्महेते tigmahete
तिग्महेती tigmahetī
तिग्महेतयः tigmahetayaḥ
Accusative तिग्महेतिम् tigmahetim
तिग्महेती tigmahetī
तिग्महेतीन् tigmahetīn
Instrumental तिग्महेतिना tigmahetinā
तिग्महेतिभ्याम् tigmahetibhyām
तिग्महेतिभिः tigmahetibhiḥ
Dative तिग्महेतये tigmahetaye
तिग्महेतिभ्याम् tigmahetibhyām
तिग्महेतिभ्यः tigmahetibhyaḥ
Ablative तिग्महेतेः tigmaheteḥ
तिग्महेतिभ्याम् tigmahetibhyām
तिग्महेतिभ्यः tigmahetibhyaḥ
Genitive तिग्महेतेः tigmaheteḥ
तिग्महेत्योः tigmahetyoḥ
तिग्महेतीनाम् tigmahetīnām
Locative तिग्महेतौ tigmahetau
तिग्महेत्योः tigmahetyoḥ
तिग्महेतिषु tigmahetiṣu