| Singular | Dual | Plural |
Nominative |
तिग्महेतिः
tigmahetiḥ
|
तिग्महेती
tigmahetī
|
तिग्महेतयः
tigmahetayaḥ
|
Vocative |
तिग्महेते
tigmahete
|
तिग्महेती
tigmahetī
|
तिग्महेतयः
tigmahetayaḥ
|
Accusative |
तिग्महेतिम्
tigmahetim
|
तिग्महेती
tigmahetī
|
तिग्महेतीन्
tigmahetīn
|
Instrumental |
तिग्महेतिना
tigmahetinā
|
तिग्महेतिभ्याम्
tigmahetibhyām
|
तिग्महेतिभिः
tigmahetibhiḥ
|
Dative |
तिग्महेतये
tigmahetaye
|
तिग्महेतिभ्याम्
tigmahetibhyām
|
तिग्महेतिभ्यः
tigmahetibhyaḥ
|
Ablative |
तिग्महेतेः
tigmaheteḥ
|
तिग्महेतिभ्याम्
tigmahetibhyām
|
तिग्महेतिभ्यः
tigmahetibhyaḥ
|
Genitive |
तिग्महेतेः
tigmaheteḥ
|
तिग्महेत्योः
tigmahetyoḥ
|
तिग्महेतीनाम्
tigmahetīnām
|
Locative |
तिग्महेतौ
tigmahetau
|
तिग्महेत्योः
tigmahetyoḥ
|
तिग्महेतिषु
tigmahetiṣu
|