Singular | Dual | Plural | |
Nominative |
तिग्महेतिः
tigmahetiḥ |
तिग्महेती
tigmahetī |
तिग्महेतयः
tigmahetayaḥ |
Vocative |
तिग्महेते
tigmahete |
तिग्महेती
tigmahetī |
तिग्महेतयः
tigmahetayaḥ |
Accusative |
तिग्महेतिम्
tigmahetim |
तिग्महेती
tigmahetī |
तिग्महेतीः
tigmahetīḥ |
Instrumental |
तिग्महेत्या
tigmahetyā |
तिग्महेतिभ्याम्
tigmahetibhyām |
तिग्महेतिभिः
tigmahetibhiḥ |
Dative |
तिग्महेतये
tigmahetaye तिग्महेत्यै tigmahetyai |
तिग्महेतिभ्याम्
tigmahetibhyām |
तिग्महेतिभ्यः
tigmahetibhyaḥ |
Ablative |
तिग्महेतेः
tigmaheteḥ तिग्महेत्याः tigmahetyāḥ |
तिग्महेतिभ्याम्
tigmahetibhyām |
तिग्महेतिभ्यः
tigmahetibhyaḥ |
Genitive |
तिग्महेतेः
tigmaheteḥ तिग्महेत्याः tigmahetyāḥ |
तिग्महेत्योः
tigmahetyoḥ |
तिग्महेतीनाम्
tigmahetīnām |
Locative |
तिग्महेतौ
tigmahetau तिग्महेत्याम् tigmahetyām |
तिग्महेत्योः
tigmahetyoḥ |
तिग्महेतिषु
tigmahetiṣu |