Sanskrit tools

Sanskrit declension


Declension of तिग्मानीक tigmānīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मानीकः tigmānīkaḥ
तिग्मानीकौ tigmānīkau
तिग्मानीकाः tigmānīkāḥ
Vocative तिग्मानीक tigmānīka
तिग्मानीकौ tigmānīkau
तिग्मानीकाः tigmānīkāḥ
Accusative तिग्मानीकम् tigmānīkam
तिग्मानीकौ tigmānīkau
तिग्मानीकान् tigmānīkān
Instrumental तिग्मानीकेन tigmānīkena
तिग्मानीकाभ्याम् tigmānīkābhyām
तिग्मानीकैः tigmānīkaiḥ
Dative तिग्मानीकाय tigmānīkāya
तिग्मानीकाभ्याम् tigmānīkābhyām
तिग्मानीकेभ्यः tigmānīkebhyaḥ
Ablative तिग्मानीकात् tigmānīkāt
तिग्मानीकाभ्याम् tigmānīkābhyām
तिग्मानीकेभ्यः tigmānīkebhyaḥ
Genitive तिग्मानीकस्य tigmānīkasya
तिग्मानीकयोः tigmānīkayoḥ
तिग्मानीकानाम् tigmānīkānām
Locative तिग्मानीके tigmānīke
तिग्मानीकयोः tigmānīkayoḥ
तिग्मानीकेषु tigmānīkeṣu