| Singular | Dual | Plural |
Nominative |
तिग्मानीका
tigmānīkā
|
तिग्मानीके
tigmānīke
|
तिग्मानीकाः
tigmānīkāḥ
|
Vocative |
तिग्मानीके
tigmānīke
|
तिग्मानीके
tigmānīke
|
तिग्मानीकाः
tigmānīkāḥ
|
Accusative |
तिग्मानीकाम्
tigmānīkām
|
तिग्मानीके
tigmānīke
|
तिग्मानीकाः
tigmānīkāḥ
|
Instrumental |
तिग्मानीकया
tigmānīkayā
|
तिग्मानीकाभ्याम्
tigmānīkābhyām
|
तिग्मानीकाभिः
tigmānīkābhiḥ
|
Dative |
तिग्मानीकायै
tigmānīkāyai
|
तिग्मानीकाभ्याम्
tigmānīkābhyām
|
तिग्मानीकाभ्यः
tigmānīkābhyaḥ
|
Ablative |
तिग्मानीकायाः
tigmānīkāyāḥ
|
तिग्मानीकाभ्याम्
tigmānīkābhyām
|
तिग्मानीकाभ्यः
tigmānīkābhyaḥ
|
Genitive |
तिग्मानीकायाः
tigmānīkāyāḥ
|
तिग्मानीकयोः
tigmānīkayoḥ
|
तिग्मानीकानाम्
tigmānīkānām
|
Locative |
तिग्मानीकायाम्
tigmānīkāyām
|
तिग्मानीकयोः
tigmānīkayoḥ
|
तिग्मानीकासु
tigmānīkāsu
|