Sanskrit tools

Sanskrit declension


Declension of तिग्मानीका tigmānīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मानीका tigmānīkā
तिग्मानीके tigmānīke
तिग्मानीकाः tigmānīkāḥ
Vocative तिग्मानीके tigmānīke
तिग्मानीके tigmānīke
तिग्मानीकाः tigmānīkāḥ
Accusative तिग्मानीकाम् tigmānīkām
तिग्मानीके tigmānīke
तिग्मानीकाः tigmānīkāḥ
Instrumental तिग्मानीकया tigmānīkayā
तिग्मानीकाभ्याम् tigmānīkābhyām
तिग्मानीकाभिः tigmānīkābhiḥ
Dative तिग्मानीकायै tigmānīkāyai
तिग्मानीकाभ्याम् tigmānīkābhyām
तिग्मानीकाभ्यः tigmānīkābhyaḥ
Ablative तिग्मानीकायाः tigmānīkāyāḥ
तिग्मानीकाभ्याम् tigmānīkābhyām
तिग्मानीकाभ्यः tigmānīkābhyaḥ
Genitive तिग्मानीकायाः tigmānīkāyāḥ
तिग्मानीकयोः tigmānīkayoḥ
तिग्मानीकानाम् tigmānīkānām
Locative तिग्मानीकायाम् tigmānīkāyām
तिग्मानीकयोः tigmānīkayoḥ
तिग्मानीकासु tigmānīkāsu