Singular | Dual | Plural | |
Nominative |
तिग्मेषु
tigmeṣu |
तिग्मेषुणी
tigmeṣuṇī |
तिग्मेषूणि
tigmeṣūṇi |
Vocative |
तिग्मेषो
tigmeṣo तिग्मेषु tigmeṣu |
तिग्मेषुणी
tigmeṣuṇī |
तिग्मेषूणि
tigmeṣūṇi |
Accusative |
तिग्मेषु
tigmeṣu |
तिग्मेषुणी
tigmeṣuṇī |
तिग्मेषूणि
tigmeṣūṇi |
Instrumental |
तिग्मेषुणा
tigmeṣuṇā |
तिग्मेषुभ्याम्
tigmeṣubhyām |
तिग्मेषुभिः
tigmeṣubhiḥ |
Dative |
तिग्मेषुणे
tigmeṣuṇe |
तिग्मेषुभ्याम्
tigmeṣubhyām |
तिग्मेषुभ्यः
tigmeṣubhyaḥ |
Ablative |
तिग्मेषुणः
tigmeṣuṇaḥ |
तिग्मेषुभ्याम्
tigmeṣubhyām |
तिग्मेषुभ्यः
tigmeṣubhyaḥ |
Genitive |
तिग्मेषुणः
tigmeṣuṇaḥ |
तिग्मेषुणोः
tigmeṣuṇoḥ |
तिग्मेषूणाम्
tigmeṣūṇām |
Locative |
तिग्मेषुणि
tigmeṣuṇi |
तिग्मेषुणोः
tigmeṣuṇoḥ |
तिग्मेषुषु
tigmeṣuṣu |