Sanskrit tools

Sanskrit declension


Declension of तितिक्ष titikṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तितिक्षः titikṣaḥ
तितिक्षौ titikṣau
तितिक्षाः titikṣāḥ
Vocative तितिक्ष titikṣa
तितिक्षौ titikṣau
तितिक्षाः titikṣāḥ
Accusative तितिक्षम् titikṣam
तितिक्षौ titikṣau
तितिक्षान् titikṣān
Instrumental तितिक्षेण titikṣeṇa
तितिक्षाभ्याम् titikṣābhyām
तितिक्षैः titikṣaiḥ
Dative तितिक्षाय titikṣāya
तितिक्षाभ्याम् titikṣābhyām
तितिक्षेभ्यः titikṣebhyaḥ
Ablative तितिक्षात् titikṣāt
तितिक्षाभ्याम् titikṣābhyām
तितिक्षेभ्यः titikṣebhyaḥ
Genitive तितिक्षस्य titikṣasya
तितिक्षयोः titikṣayoḥ
तितिक्षाणाम् titikṣāṇām
Locative तितिक्षे titikṣe
तितिक्षयोः titikṣayoḥ
तितिक्षेषु titikṣeṣu