Sanskrit tools

Sanskrit declension


Declension of तितिक्षित titikṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तितिक्षितम् titikṣitam
तितिक्षिते titikṣite
तितिक्षितानि titikṣitāni
Vocative तितिक्षित titikṣita
तितिक्षिते titikṣite
तितिक्षितानि titikṣitāni
Accusative तितिक्षितम् titikṣitam
तितिक्षिते titikṣite
तितिक्षितानि titikṣitāni
Instrumental तितिक्षितेन titikṣitena
तितिक्षिताभ्याम् titikṣitābhyām
तितिक्षितैः titikṣitaiḥ
Dative तितिक्षिताय titikṣitāya
तितिक्षिताभ्याम् titikṣitābhyām
तितिक्षितेभ्यः titikṣitebhyaḥ
Ablative तितिक्षितात् titikṣitāt
तितिक्षिताभ्याम् titikṣitābhyām
तितिक्षितेभ्यः titikṣitebhyaḥ
Genitive तितिक्षितस्य titikṣitasya
तितिक्षितयोः titikṣitayoḥ
तितिक्षितानाम् titikṣitānām
Locative तितिक्षिते titikṣite
तितिक्षितयोः titikṣitayoḥ
तितिक्षितेषु titikṣiteṣu