| Singular | Dual | Plural |
Nominative |
तितिक्षितम्
titikṣitam
|
तितिक्षिते
titikṣite
|
तितिक्षितानि
titikṣitāni
|
Vocative |
तितिक्षित
titikṣita
|
तितिक्षिते
titikṣite
|
तितिक्षितानि
titikṣitāni
|
Accusative |
तितिक्षितम्
titikṣitam
|
तितिक्षिते
titikṣite
|
तितिक्षितानि
titikṣitāni
|
Instrumental |
तितिक्षितेन
titikṣitena
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षितैः
titikṣitaiḥ
|
Dative |
तितिक्षिताय
titikṣitāya
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षितेभ्यः
titikṣitebhyaḥ
|
Ablative |
तितिक्षितात्
titikṣitāt
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षितेभ्यः
titikṣitebhyaḥ
|
Genitive |
तितिक्षितस्य
titikṣitasya
|
तितिक्षितयोः
titikṣitayoḥ
|
तितिक्षितानाम्
titikṣitānām
|
Locative |
तितिक्षिते
titikṣite
|
तितिक्षितयोः
titikṣitayoḥ
|
तितिक्षितेषु
titikṣiteṣu
|