Singular | Dual | Plural | |
Nominative |
तितनिषुः
titaniṣuḥ |
तितनिषू
titaniṣū |
तितनिषवः
titaniṣavaḥ |
Vocative |
तितनिषो
titaniṣo |
तितनिषू
titaniṣū |
तितनिषवः
titaniṣavaḥ |
Accusative |
तितनिषुम्
titaniṣum |
तितनिषू
titaniṣū |
तितनिषूः
titaniṣūḥ |
Instrumental |
तितनिष्वा
titaniṣvā |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभिः
titaniṣubhiḥ |
Dative |
तितनिषवे
titaniṣave तितनिष्वै titaniṣvai |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Ablative |
तितनिषोः
titaniṣoḥ तितनिष्वाः titaniṣvāḥ |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Genitive |
तितनिषोः
titaniṣoḥ तितनिष्वाः titaniṣvāḥ |
तितनिष्वोः
titaniṣvoḥ |
तितनिषूणाम्
titaniṣūṇām |
Locative |
तितनिषौ
titaniṣau तितनिष्वाम् titaniṣvām |
तितनिष्वोः
titaniṣvoḥ |
तितनिषुषु
titaniṣuṣu |