Singular | Dual | Plural | |
Nominative |
तितीर्षु
titīrṣu |
तितीर्षुणी
titīrṣuṇī |
तितीर्षूणि
titīrṣūṇi |
Vocative |
तितीर्षो
titīrṣo तितीर्षु titīrṣu |
तितीर्षुणी
titīrṣuṇī |
तितीर्षूणि
titīrṣūṇi |
Accusative |
तितीर्षु
titīrṣu |
तितीर्षुणी
titīrṣuṇī |
तितीर्षूणि
titīrṣūṇi |
Instrumental |
तितीर्षुणा
titīrṣuṇā |
तितीर्षुभ्याम्
titīrṣubhyām |
तितीर्षुभिः
titīrṣubhiḥ |
Dative |
तितीर्षुणे
titīrṣuṇe |
तितीर्षुभ्याम्
titīrṣubhyām |
तितीर्षुभ्यः
titīrṣubhyaḥ |
Ablative |
तितीर्षुणः
titīrṣuṇaḥ |
तितीर्षुभ्याम्
titīrṣubhyām |
तितीर्षुभ्यः
titīrṣubhyaḥ |
Genitive |
तितीर्षुणः
titīrṣuṇaḥ |
तितीर्षुणोः
titīrṣuṇoḥ |
तितीर्षूणाम्
titīrṣūṇām |
Locative |
तितीर्षुणि
titīrṣuṇi |
तितीर्षुणोः
titīrṣuṇoḥ |
तितीर्षुषु
titīrṣuṣu |