Singular | Dual | Plural | |
Nominative |
तिथः
tithaḥ |
तिथौ
tithau |
तिथाः
tithāḥ |
Vocative |
तिथ
titha |
तिथौ
tithau |
तिथाः
tithāḥ |
Accusative |
तिथम्
titham |
तिथौ
tithau |
तिथान्
tithān |
Instrumental |
तिथेन
tithena |
तिथाभ्याम्
tithābhyām |
तिथैः
tithaiḥ |
Dative |
तिथाय
tithāya |
तिथाभ्याम्
tithābhyām |
तिथेभ्यः
tithebhyaḥ |
Ablative |
तिथात्
tithāt |
तिथाभ्याम्
tithābhyām |
तिथेभ्यः
tithebhyaḥ |
Genitive |
तिथस्य
tithasya |
तिथयोः
tithayoḥ |
तिथानाम्
tithānām |
Locative |
तिथे
tithe |
तिथयोः
tithayoḥ |
तिथेषु
titheṣu |