Sanskrit tools

Sanskrit declension


Declension of तिथिक्षय tithikṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिक्षयः tithikṣayaḥ
तिथिक्षयौ tithikṣayau
तिथिक्षयाः tithikṣayāḥ
Vocative तिथिक्षय tithikṣaya
तिथिक्षयौ tithikṣayau
तिथिक्षयाः tithikṣayāḥ
Accusative तिथिक्षयम् tithikṣayam
तिथिक्षयौ tithikṣayau
तिथिक्षयान् tithikṣayān
Instrumental तिथिक्षयेण tithikṣayeṇa
तिथिक्षयाभ्याम् tithikṣayābhyām
तिथिक्षयैः tithikṣayaiḥ
Dative तिथिक्षयाय tithikṣayāya
तिथिक्षयाभ्याम् tithikṣayābhyām
तिथिक्षयेभ्यः tithikṣayebhyaḥ
Ablative तिथिक्षयात् tithikṣayāt
तिथिक्षयाभ्याम् tithikṣayābhyām
तिथिक्षयेभ्यः tithikṣayebhyaḥ
Genitive तिथिक्षयस्य tithikṣayasya
तिथिक्षययोः tithikṣayayoḥ
तिथिक्षयाणाम् tithikṣayāṇām
Locative तिथिक्षये tithikṣaye
तिथिक्षययोः tithikṣayayoḥ
तिथिक्षयेषु tithikṣayeṣu