| Singular | Dual | Plural |
Nominative |
तिथिक्षयः
tithikṣayaḥ
|
तिथिक्षयौ
tithikṣayau
|
तिथिक्षयाः
tithikṣayāḥ
|
Vocative |
तिथिक्षय
tithikṣaya
|
तिथिक्षयौ
tithikṣayau
|
तिथिक्षयाः
tithikṣayāḥ
|
Accusative |
तिथिक्षयम्
tithikṣayam
|
तिथिक्षयौ
tithikṣayau
|
तिथिक्षयान्
tithikṣayān
|
Instrumental |
तिथिक्षयेण
tithikṣayeṇa
|
तिथिक्षयाभ्याम्
tithikṣayābhyām
|
तिथिक्षयैः
tithikṣayaiḥ
|
Dative |
तिथिक्षयाय
tithikṣayāya
|
तिथिक्षयाभ्याम्
tithikṣayābhyām
|
तिथिक्षयेभ्यः
tithikṣayebhyaḥ
|
Ablative |
तिथिक्षयात्
tithikṣayāt
|
तिथिक्षयाभ्याम्
tithikṣayābhyām
|
तिथिक्षयेभ्यः
tithikṣayebhyaḥ
|
Genitive |
तिथिक्षयस्य
tithikṣayasya
|
तिथिक्षययोः
tithikṣayayoḥ
|
तिथिक्षयाणाम्
tithikṣayāṇām
|
Locative |
तिथिक्षये
tithikṣaye
|
तिथिक्षययोः
tithikṣayayoḥ
|
तिथिक्षयेषु
tithikṣayeṣu
|