Sanskrit tools

Sanskrit declension


Declension of तिथितत्त्व tithitattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथितत्त्वम् tithitattvam
तिथितत्त्वे tithitattve
तिथितत्त्वानि tithitattvāni
Vocative तिथितत्त्व tithitattva
तिथितत्त्वे tithitattve
तिथितत्त्वानि tithitattvāni
Accusative तिथितत्त्वम् tithitattvam
तिथितत्त्वे tithitattve
तिथितत्त्वानि tithitattvāni
Instrumental तिथितत्त्वेन tithitattvena
तिथितत्त्वाभ्याम् tithitattvābhyām
तिथितत्त्वैः tithitattvaiḥ
Dative तिथितत्त्वाय tithitattvāya
तिथितत्त्वाभ्याम् tithitattvābhyām
तिथितत्त्वेभ्यः tithitattvebhyaḥ
Ablative तिथितत्त्वात् tithitattvāt
तिथितत्त्वाभ्याम् tithitattvābhyām
तिथितत्त्वेभ्यः tithitattvebhyaḥ
Genitive तिथितत्त्वस्य tithitattvasya
तिथितत्त्वयोः tithitattvayoḥ
तिथितत्त्वानाम् tithitattvānām
Locative तिथितत्त्वे tithitattve
तिथितत्त्वयोः tithitattvayoḥ
तिथितत्त्वेषु tithitattveṣu